The Sanskrit Reader Companion

Show Summary of Solutions

Input: na jāyate mriyate vā kadācinnāyam bhūtvā_bhavitā_vā_na bhūyaḥ ajaḥ nityaḥ śāśvato'yam purāṇaḥ na hanyate hanyamāne śarīre

Sentence: न जायते म्रियते वा कदाचिन्नायम् भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतोऽयम् पुराणः न हन्यते हन्यमाने शरीरे
जायते म्रियते वा कदाचिन्नायम् भूत्वा भविता वा भूयः अजः नित्यः शाश्वतः अयम् पुराणः हन्यते हन्यमाने शरीरे



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria